अनु + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकञ्चते
अनुकञ्चेते
अनुकञ्चन्ते
मध्यम
अनुकञ्चसे
अनुकञ्चेथे
अनुकञ्चध्वे
उत्तम
अनुकञ्चे
अनुकञ्चावहे
अनुकञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकञ्चे
अनुचकञ्चाते
अनुचकञ्चिरे
मध्यम
अनुचकञ्चिषे
अनुचकञ्चाथे
अनुचकञ्चिध्वे
उत्तम
अनुचकञ्चे
अनुचकञ्चिवहे
अनुचकञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकञ्चिता
अनुकञ्चितारौ
अनुकञ्चितारः
मध्यम
अनुकञ्चितासे
अनुकञ्चितासाथे
अनुकञ्चिताध्वे
उत्तम
अनुकञ्चिताहे
अनुकञ्चितास्वहे
अनुकञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकञ्चिष्यते
अनुकञ्चिष्येते
अनुकञ्चिष्यन्ते
मध्यम
अनुकञ्चिष्यसे
अनुकञ्चिष्येथे
अनुकञ्चिष्यध्वे
उत्तम
अनुकञ्चिष्ये
अनुकञ्चिष्यावहे
अनुकञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकञ्चताम्
अनुकञ्चेताम्
अनुकञ्चन्ताम्
मध्यम
अनुकञ्चस्व
अनुकञ्चेथाम्
अनुकञ्चध्वम्
उत्तम
अनुकञ्चै
अनुकञ्चावहै
अनुकञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकञ्चत
अन्वकञ्चेताम्
अन्वकञ्चन्त
मध्यम
अन्वकञ्चथाः
अन्वकञ्चेथाम्
अन्वकञ्चध्वम्
उत्तम
अन्वकञ्चे
अन्वकञ्चावहि
अन्वकञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकञ्चेत
अनुकञ्चेयाताम्
अनुकञ्चेरन्
मध्यम
अनुकञ्चेथाः
अनुकञ्चेयाथाम्
अनुकञ्चेध्वम्
उत्तम
अनुकञ्चेय
अनुकञ्चेवहि
अनुकञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकञ्चिषीष्ट
अनुकञ्चिषीयास्ताम्
अनुकञ्चिषीरन्
मध्यम
अनुकञ्चिषीष्ठाः
अनुकञ्चिषीयास्थाम्
अनुकञ्चिषीध्वम्
उत्तम
अनुकञ्चिषीय
अनुकञ्चिषीवहि
अनुकञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकञ्चिष्ट
अन्वकञ्चिषाताम्
अन्वकञ्चिषत
मध्यम
अन्वकञ्चिष्ठाः
अन्वकञ्चिषाथाम्
अन्वकञ्चिढ्वम्
उत्तम
अन्वकञ्चिषि
अन्वकञ्चिष्वहि
अन्वकञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकञ्चिष्यत
अन्वकञ्चिष्येताम्
अन्वकञ्चिष्यन्त
मध्यम
अन्वकञ्चिष्यथाः
अन्वकञ्चिष्येथाम्
अन्वकञ्चिष्यध्वम्
उत्तम
अन्वकञ्चिष्ये
अन्वकञ्चिष्यावहि
अन्वकञ्चिष्यामहि