अनु + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुकञ्चिता
अनुकञ्चितारौ
अनुकञ्चितारः
मध्यम
अनुकञ्चितासे
अनुकञ्चितासाथे
अनुकञ्चिताध्वे
उत्तम
अनुकञ्चिताहे
अनुकञ्चितास्वहे
अनुकञ्चितास्महे