अनु + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुकञ्चिषीष्ट
अनुकञ्चिषीयास्ताम्
अनुकञ्चिषीरन्
मध्यम
अनुकञ्चिषीष्ठाः
अनुकञ्चिषीयास्थाम्
अनुकञ्चिषीध्वम्
उत्तम
अनुकञ्चिषीय
अनुकञ्चिषीवहि
अनुकञ्चिषीमहि