अनु + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकखति
अनुकखतः
अनुकखन्ति
मध्यम
अनुकखसि
अनुकखथः
अनुकखथ
उत्तम
अनुकखामि
अनुकखावः
अनुकखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचकाख
अनुचकखतुः
अनुचकखुः
मध्यम
अनुचकखिथ
अनुचकखथुः
अनुचकख
उत्तम
अनुचकख / अनुचकाख
अनुचकखिव
अनुचकखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकखिता
अनुकखितारौ
अनुकखितारः
मध्यम
अनुकखितासि
अनुकखितास्थः
अनुकखितास्थ
उत्तम
अनुकखितास्मि
अनुकखितास्वः
अनुकखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकखिष्यति
अनुकखिष्यतः
अनुकखिष्यन्ति
मध्यम
अनुकखिष्यसि
अनुकखिष्यथः
अनुकखिष्यथ
उत्तम
अनुकखिष्यामि
अनुकखिष्यावः
अनुकखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकखतात् / अनुकखताद् / अनुकखतु
अनुकखताम्
अनुकखन्तु
मध्यम
अनुकखतात् / अनुकखताद् / अनुकख
अनुकखतम्
अनुकखत
उत्तम
अनुकखानि
अनुकखाव
अनुकखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकखत् / अन्वकखद्
अन्वकखताम्
अन्वकखन्
मध्यम
अन्वकखः
अन्वकखतम्
अन्वकखत
उत्तम
अन्वकखम्
अन्वकखाव
अन्वकखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकखेत् / अनुकखेद्
अनुकखेताम्
अनुकखेयुः
मध्यम
अनुकखेः
अनुकखेतम्
अनुकखेत
उत्तम
अनुकखेयम्
अनुकखेव
अनुकखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकख्यात् / अनुकख्याद्
अनुकख्यास्ताम्
अनुकख्यासुः
मध्यम
अनुकख्याः
अनुकख्यास्तम्
अनुकख्यास्त
उत्तम
अनुकख्यासम्
अनुकख्यास्व
अनुकख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकाखीत् / अन्वकाखीद् / अन्वकखीत् / अन्वकखीद्
अन्वकाखिष्टाम् / अन्वकखिष्टाम्
अन्वकाखिषुः / अन्वकखिषुः
मध्यम
अन्वकाखीः / अन्वकखीः
अन्वकाखिष्टम् / अन्वकखिष्टम्
अन्वकाखिष्ट / अन्वकखिष्ट
उत्तम
अन्वकाखिषम् / अन्वकखिषम्
अन्वकाखिष्व / अन्वकखिष्व
अन्वकाखिष्म / अन्वकखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकखिष्यत् / अन्वकखिष्यद्
अन्वकखिष्यताम्
अन्वकखिष्यन्
मध्यम
अन्वकखिष्यः
अन्वकखिष्यतम्
अन्वकखिष्यत
उत्तम
अन्वकखिष्यम्
अन्वकखिष्याव
अन्वकखिष्याम