अधि + स्पर्ध् धातुरूपाणि

स्पर्धँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धते
अधिस्पर्धेते
अधिस्पर्धन्ते
मध्यम
अधिस्पर्धसे
अधिस्पर्धेथे
अधिस्पर्धध्वे
उत्तम
अधिस्पर्धे
अधिस्पर्धावहे
अधिस्पर्धामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिपस्पर्धे
अधिपस्पर्धाते
अधिपस्पर्धिरे
मध्यम
अधिपस्पर्धिषे
अधिपस्पर्धाथे
अधिपस्पर्धिध्वे
उत्तम
अधिपस्पर्धे
अधिपस्पर्धिवहे
अधिपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिता
अधिस्पर्धितारौ
अधिस्पर्धितारः
मध्यम
अधिस्पर्धितासे
अधिस्पर्धितासाथे
अधिस्पर्धिताध्वे
उत्तम
अधिस्पर्धिताहे
अधिस्पर्धितास्वहे
अधिस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिष्यते
अधिस्पर्धिष्येते
अधिस्पर्धिष्यन्ते
मध्यम
अधिस्पर्धिष्यसे
अधिस्पर्धिष्येथे
अधिस्पर्धिष्यध्वे
उत्तम
अधिस्पर्धिष्ये
अधिस्पर्धिष्यावहे
अधिस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धताम्
अधिस्पर्धेताम्
अधिस्पर्धन्ताम्
मध्यम
अधिस्पर्धस्व
अधिस्पर्धेथाम्
अधिस्पर्धध्वम्
उत्तम
अधिस्पर्धै
अधिस्पर्धावहै
अधिस्पर्धामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्पर्धत
अध्यस्पर्धेताम्
अध्यस्पर्धन्त
मध्यम
अध्यस्पर्धथाः
अध्यस्पर्धेथाम्
अध्यस्पर्धध्वम्
उत्तम
अध्यस्पर्धे
अध्यस्पर्धावहि
अध्यस्पर्धामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धेत
अधिस्पर्धेयाताम्
अधिस्पर्धेरन्
मध्यम
अधिस्पर्धेथाः
अधिस्पर्धेयाथाम्
अधिस्पर्धेध्वम्
उत्तम
अधिस्पर्धेय
अधिस्पर्धेवहि
अधिस्पर्धेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिषीष्ट
अधिस्पर्धिषीयास्ताम्
अधिस्पर्धिषीरन्
मध्यम
अधिस्पर्धिषीष्ठाः
अधिस्पर्धिषीयास्थाम्
अधिस्पर्धिषीध्वम्
उत्तम
अधिस्पर्धिषीय
अधिस्पर्धिषीवहि
अधिस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्पर्धिष्ट
अध्यस्पर्धिषाताम्
अध्यस्पर्धिषत
मध्यम
अध्यस्पर्धिष्ठाः
अध्यस्पर्धिषाथाम्
अध्यस्पर्धिढ्वम्
उत्तम
अध्यस्पर्धिषि
अध्यस्पर्धिष्वहि
अध्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्पर्धिष्यत
अध्यस्पर्धिष्येताम्
अध्यस्पर्धिष्यन्त
मध्यम
अध्यस्पर्धिष्यथाः
अध्यस्पर्धिष्येथाम्
अध्यस्पर्धिष्यध्वम्
उत्तम
अध्यस्पर्धिष्ये
अध्यस्पर्धिष्यावहि
अध्यस्पर्धिष्यामहि