अधि + स्पन्द् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिस्पन्द्येत
अधिस्पन्द्येयाताम्
अधिस्पन्द्येरन्
मध्यम
अधिस्पन्द्येथाः
अधिस्पन्द्येयाथाम्
अधिस्पन्द्येध्वम्
उत्तम
अधिस्पन्द्येय
अधिस्पन्द्येवहि
अधिस्पन्द्येमहि