अधि + स्पन्द् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यस्पन्दि
अध्यस्पन्दिषाताम्
अध्यस्पन्दिषत
मध्यम
अध्यस्पन्दिष्ठाः
अध्यस्पन्दिषाथाम्
अध्यस्पन्दिढ्वम्
उत्तम
अध्यस्पन्दिषि
अध्यस्पन्दिष्वहि
अध्यस्पन्दिष्महि