अधि + स्पन्द् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यस्पन्द्यत
अध्यस्पन्द्येताम्
अध्यस्पन्द्यन्त
मध्यम
अध्यस्पन्द्यथाः
अध्यस्पन्द्येथाम्
अध्यस्पन्द्यध्वम्
उत्तम
अध्यस्पन्द्ये
अध्यस्पन्द्यावहि
अध्यस्पन्द्यामहि