अधि + स्पन्द् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिस्पन्दिषीष्ट
अधिस्पन्दिषीयास्ताम्
अधिस्पन्दिषीरन्
मध्यम
अधिस्पन्दिषीष्ठाः
अधिस्पन्दिषीयास्थाम्
अधिस्पन्दिषीध्वम्
उत्तम
अधिस्पन्दिषीय
अधिस्पन्दिषीवहि
अधिस्पन्दिषीमहि