अधि + स्पन्द् धातुरूपाणि

स्पदिँ किञ्चिच्चलने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पन्दते
अधिस्पन्देते
अधिस्पन्दन्ते
मध्यम
अधिस्पन्दसे
अधिस्पन्देथे
अधिस्पन्दध्वे
उत्तम
अधिस्पन्दे
अधिस्पन्दावहे
अधिस्पन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिपस्पन्दे
अधिपस्पन्दाते
अधिपस्पन्दिरे
मध्यम
अधिपस्पन्दिषे
अधिपस्पन्दाथे
अधिपस्पन्दिध्वे
उत्तम
अधिपस्पन्दे
अधिपस्पन्दिवहे
अधिपस्पन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पन्दिता
अधिस्पन्दितारौ
अधिस्पन्दितारः
मध्यम
अधिस्पन्दितासे
अधिस्पन्दितासाथे
अधिस्पन्दिताध्वे
उत्तम
अधिस्पन्दिताहे
अधिस्पन्दितास्वहे
अधिस्पन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पन्दिष्यते
अधिस्पन्दिष्येते
अधिस्पन्दिष्यन्ते
मध्यम
अधिस्पन्दिष्यसे
अधिस्पन्दिष्येथे
अधिस्पन्दिष्यध्वे
उत्तम
अधिस्पन्दिष्ये
अधिस्पन्दिष्यावहे
अधिस्पन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पन्दताम्
अधिस्पन्देताम्
अधिस्पन्दन्ताम्
मध्यम
अधिस्पन्दस्व
अधिस्पन्देथाम्
अधिस्पन्दध्वम्
उत्तम
अधिस्पन्दै
अधिस्पन्दावहै
अधिस्पन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्पन्दत
अध्यस्पन्देताम्
अध्यस्पन्दन्त
मध्यम
अध्यस्पन्दथाः
अध्यस्पन्देथाम्
अध्यस्पन्दध्वम्
उत्तम
अध्यस्पन्दे
अध्यस्पन्दावहि
अध्यस्पन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पन्देत
अधिस्पन्देयाताम्
अधिस्पन्देरन्
मध्यम
अधिस्पन्देथाः
अधिस्पन्देयाथाम्
अधिस्पन्देध्वम्
उत्तम
अधिस्पन्देय
अधिस्पन्देवहि
अधिस्पन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिस्पन्दिषीष्ट
अधिस्पन्दिषीयास्ताम्
अधिस्पन्दिषीरन्
मध्यम
अधिस्पन्दिषीष्ठाः
अधिस्पन्दिषीयास्थाम्
अधिस्पन्दिषीध्वम्
उत्तम
अधिस्पन्दिषीय
अधिस्पन्दिषीवहि
अधिस्पन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्पन्दिष्ट
अध्यस्पन्दिषाताम्
अध्यस्पन्दिषत
मध्यम
अध्यस्पन्दिष्ठाः
अध्यस्पन्दिषाथाम्
अध्यस्पन्दिढ्वम्
उत्तम
अध्यस्पन्दिषि
अध्यस्पन्दिष्वहि
अध्यस्पन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यस्पन्दिष्यत
अध्यस्पन्दिष्येताम्
अध्यस्पन्दिष्यन्त
मध्यम
अध्यस्पन्दिष्यथाः
अध्यस्पन्दिष्येथाम्
अध्यस्पन्दिष्यध्वम्
उत्तम
अध्यस्पन्दिष्ये
अध्यस्पन्दिष्यावहि
अध्यस्पन्दिष्यामहि