अधि + स्पन्द् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यस्पन्दत
अध्यस्पन्देताम्
अध्यस्पन्दन्त
मध्यम
अध्यस्पन्दथाः
अध्यस्पन्देथाम्
अध्यस्पन्दध्वम्
उत्तम
अध्यस्पन्दे
अध्यस्पन्दावहि
अध्यस्पन्दामहि