अधि + श्लाघ् धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिश्लाघ्यताम्
अधिश्लाघ्येताम्
अधिश्लाघ्यन्ताम्
मध्यम
अधिश्लाघ्यस्व
अधिश्लाघ्येथाम्
अधिश्लाघ्यध्वम्
उत्तम
अधिश्लाघ्यै
अधिश्लाघ्यावहै
अधिश्लाघ्यामहै