अधि + श्लाघ् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यश्लाघिष्यत
अध्यश्लाघिष्येताम्
अध्यश्लाघिष्यन्त
मध्यम
अध्यश्लाघिष्यथाः
अध्यश्लाघिष्येथाम्
अध्यश्लाघिष्यध्वम्
उत्तम
अध्यश्लाघिष्ये
अध्यश्लाघिष्यावहि
अध्यश्लाघिष्यामहि