अधि + श्लाघ् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिशश्लाघे
अधिशश्लाघाते
अधिशश्लाघिरे
मध्यम
अधिशश्लाघिषे
अधिशश्लाघाथे
अधिशश्लाघिध्वे
उत्तम
अधिशश्लाघे
अधिशश्लाघिवहे
अधिशश्लाघिमहे