अधि + श्लाघ् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यश्लाघ्यत
अध्यश्लाघ्येताम्
अध्यश्लाघ्यन्त
मध्यम
अध्यश्लाघ्यथाः
अध्यश्लाघ्येथाम्
अध्यश्लाघ्यध्वम्
उत्तम
अध्यश्लाघ्ये
अध्यश्लाघ्यावहि
अध्यश्लाघ्यामहि