अधि + श्लाघ् धातुरूपाणि

श्लाघृँ कत्थने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिश्लाघते
अधिश्लाघेते
अधिश्लाघन्ते
मध्यम
अधिश्लाघसे
अधिश्लाघेथे
अधिश्लाघध्वे
उत्तम
अधिश्लाघे
अधिश्लाघावहे
अधिश्लाघामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिशश्लाघे
अधिशश्लाघाते
अधिशश्लाघिरे
मध्यम
अधिशश्लाघिषे
अधिशश्लाघाथे
अधिशश्लाघिध्वे
उत्तम
अधिशश्लाघे
अधिशश्लाघिवहे
अधिशश्लाघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिश्लाघिता
अधिश्लाघितारौ
अधिश्लाघितारः
मध्यम
अधिश्लाघितासे
अधिश्लाघितासाथे
अधिश्लाघिताध्वे
उत्तम
अधिश्लाघिताहे
अधिश्लाघितास्वहे
अधिश्लाघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिश्लाघिष्यते
अधिश्लाघिष्येते
अधिश्लाघिष्यन्ते
मध्यम
अधिश्लाघिष्यसे
अधिश्लाघिष्येथे
अधिश्लाघिष्यध्वे
उत्तम
अधिश्लाघिष्ये
अधिश्लाघिष्यावहे
अधिश्लाघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिश्लाघताम्
अधिश्लाघेताम्
अधिश्लाघन्ताम्
मध्यम
अधिश्लाघस्व
अधिश्लाघेथाम्
अधिश्लाघध्वम्
उत्तम
अधिश्लाघै
अधिश्लाघावहै
अधिश्लाघामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यश्लाघत
अध्यश्लाघेताम्
अध्यश्लाघन्त
मध्यम
अध्यश्लाघथाः
अध्यश्लाघेथाम्
अध्यश्लाघध्वम्
उत्तम
अध्यश्लाघे
अध्यश्लाघावहि
अध्यश्लाघामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिश्लाघेत
अधिश्लाघेयाताम्
अधिश्लाघेरन्
मध्यम
अधिश्लाघेथाः
अधिश्लाघेयाथाम्
अधिश्लाघेध्वम्
उत्तम
अधिश्लाघेय
अधिश्लाघेवहि
अधिश्लाघेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिश्लाघिषीष्ट
अधिश्लाघिषीयास्ताम्
अधिश्लाघिषीरन्
मध्यम
अधिश्लाघिषीष्ठाः
अधिश्लाघिषीयास्थाम्
अधिश्लाघिषीध्वम्
उत्तम
अधिश्लाघिषीय
अधिश्लाघिषीवहि
अधिश्लाघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यश्लाघिष्ट
अध्यश्लाघिषाताम्
अध्यश्लाघिषत
मध्यम
अध्यश्लाघिष्ठाः
अध्यश्लाघिषाथाम्
अध्यश्लाघिढ्वम्
उत्तम
अध्यश्लाघिषि
अध्यश्लाघिष्वहि
अध्यश्लाघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यश्लाघिष्यत
अध्यश्लाघिष्येताम्
अध्यश्लाघिष्यन्त
मध्यम
अध्यश्लाघिष्यथाः
अध्यश्लाघिष्येथाम्
अध्यश्लाघिष्यध्वम्
उत्तम
अध्यश्लाघिष्ये
अध्यश्लाघिष्यावहि
अध्यश्लाघिष्यामहि