अधि + श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिश्लाघेत
अधिश्लाघेयाताम्
अधिश्लाघेरन्
मध्यम
अधिश्लाघेथाः
अधिश्लाघेयाथाम्
अधिश्लाघेध्वम्
उत्तम
अधिश्लाघेय
अधिश्लाघेवहि
अधिश्लाघेमहि