अधि + श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिश्लाघिता
अधिश्लाघितारौ
अधिश्लाघितारः
मध्यम
अधिश्लाघितासे
अधिश्लाघितासाथे
अधिश्लाघिताध्वे
उत्तम
अधिश्लाघिताहे
अधिश्लाघितास्वहे
अधिश्लाघितास्महे