अधि + श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यश्लाघिष्ट
अध्यश्लाघिषाताम्
अध्यश्लाघिषत
मध्यम
अध्यश्लाघिष्ठाः
अध्यश्लाघिषाथाम्
अध्यश्लाघिढ्वम्
उत्तम
अध्यश्लाघिषि
अध्यश्लाघिष्वहि
अध्यश्लाघिष्महि