अधि + श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यश्लाघत
अध्यश्लाघेताम्
अध्यश्लाघन्त
मध्यम
अध्यश्लाघथाः
अध्यश्लाघेथाम्
अध्यश्लाघध्वम्
उत्तम
अध्यश्लाघे
अध्यश्लाघावहि
अध्यश्लाघामहि