अधि + वा धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवायेत
अधिवायेयाताम्
अधिवायेरन्
मध्यम
अधिवायेथाः
अधिवायेयाथाम्
अधिवायेध्वम्
उत्तम
अधिवायेय
अधिवायेवहि
अधिवायेमहि