अधि + वा धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवायिष्यते / अधिवास्यते
अधिवायिष्येते / अधिवास्येते
अधिवायिष्यन्ते / अधिवास्यन्ते
मध्यम
अधिवायिष्यसे / अधिवास्यसे
अधिवायिष्येथे / अधिवास्येथे
अधिवायिष्यध्वे / अधिवास्यध्वे
उत्तम
अधिवायिष्ये / अधिवास्ये
अधिवायिष्यावहे / अधिवास्यावहे
अधिवायिष्यामहे / अधिवास्यामहे