अधि + वा धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवायिष्यत / अध्यवास्यत
अध्यवायिष्येताम् / अध्यवास्येताम्
अध्यवायिष्यन्त / अध्यवास्यन्त
मध्यम
अध्यवायिष्यथाः / अध्यवास्यथाः
अध्यवायिष्येथाम् / अध्यवास्येथाम्
अध्यवायिष्यध्वम् / अध्यवास्यध्वम्
उत्तम
अध्यवायिष्ये / अध्यवास्ये
अध्यवायिष्यावहि / अध्यवास्यावहि
अध्यवायिष्यामहि / अध्यवास्यामहि