अधि + वा धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवायिता / अधिवाता
अधिवायितारौ / अधिवातारौ
अधिवायितारः / अधिवातारः
मध्यम
अधिवायितासे / अधिवातासे
अधिवायितासाथे / अधिवातासाथे
अधिवायिताध्वे / अधिवाताध्वे
उत्तम
अधिवायिताहे / अधिवाताहे
अधिवायितास्वहे / अधिवातास्वहे
अधिवायितास्महे / अधिवातास्महे