अधि + वा धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवायि
अध्यवायिषाताम् / अध्यवासाताम्
अध्यवायिषत / अध्यवासत
मध्यम
अध्यवायिष्ठाः / अध्यवास्थाः
अध्यवायिषाथाम् / अध्यवासाथाम्
अध्यवायिढ्वम् / अध्यवायिध्वम् / अध्यवाध्वम्
उत्तम
अध्यवायिषि / अध्यवासि
अध्यवायिष्वहि / अध्यवास्वहि
अध्यवायिष्महि / अध्यवास्महि