अधि + वा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवायिषीष्ट / अधिवासीष्ट
अधिवायिषीयास्ताम् / अधिवासीयास्ताम्
अधिवायिषीरन् / अधिवासीरन्
मध्यम
अधिवायिषीष्ठाः / अधिवासीष्ठाः
अधिवायिषीयास्थाम् / अधिवासीयास्थाम्
अधिवायिषीढ्वम् / अधिवायिषीध्वम् / अधिवासीध्वम्
उत्तम
अधिवायिषीय / अधिवासीय
अधिवायिषीवहि / अधिवासीवहि
अधिवायिषीमहि / अधिवासीमहि