अधि + वा धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवास्यति
अधिवास्यतः
अधिवास्यन्ति
मध्यम
अधिवास्यसि
अधिवास्यथः
अधिवास्यथ
उत्तम
अधिवास्यामि
अधिवास्यावः
अधिवास्यामः