अधि + वा धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवास्यत् / अध्यवास्यद्
अध्यवास्यताम्
अध्यवास्यन्
मध्यम
अध्यवास्यः
अध्यवास्यतम्
अध्यवास्यत
उत्तम
अध्यवास्यम्
अध्यवास्याव
अध्यवास्याम