अधि + वा धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवाता
अधिवातारौ
अधिवातारः
मध्यम
अधिवातासि
अधिवातास्थः
अधिवातास्थ
उत्तम
अधिवातास्मि
अधिवातास्वः
अधिवातास्मः