अधि + वा धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवासीत् / अध्यवासीद्
अध्यवासिष्टाम्
अध्यवासिषुः
मध्यम
अध्यवासीः
अध्यवासिष्टम्
अध्यवासिष्ट
उत्तम
अध्यवासिषम्
अध्यवासिष्व
अध्यवासिष्म