अधि + वा धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवात् / अध्यवाद्
अध्यवाताम्
अध्यवुः / अध्यवान्
मध्यम
अध्यवाः
अध्यवातम्
अध्यवात
उत्तम
अध्यवाम्
अध्यवाव
अध्यवाम