अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवल्ग्येत
अधिवल्ग्येयाताम्
अधिवल्ग्येरन्
मध्यम
अधिवल्ग्येथाः
अधिवल्ग्येयाथाम्
अधिवल्ग्येध्वम्
उत्तम
अधिवल्ग्येय
अधिवल्ग्येवहि
अधिवल्ग्येमहि