अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवल्गिता
अधिवल्गितारौ
अधिवल्गितारः
मध्यम
अधिवल्गितासे
अधिवल्गितासाथे
अधिवल्गिताध्वे
उत्तम
अधिवल्गिताहे
अधिवल्गितास्वहे
अधिवल्गितास्महे