अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवल्गिषीष्ट
अधिवल्गिषीयास्ताम्
अधिवल्गिषीरन्
मध्यम
अधिवल्गिषीष्ठाः
अधिवल्गिषीयास्थाम्
अधिवल्गिषीध्वम्
उत्तम
अधिवल्गिषीय
अधिवल्गिषीवहि
अधिवल्गिषीमहि