अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवल्गेत् / अधिवल्गेद्
अधिवल्गेताम्
अधिवल्गेयुः
मध्यम
अधिवल्गेः
अधिवल्गेतम्
अधिवल्गेत
उत्तम
अधिवल्गेयम्
अधिवल्गेव
अधिवल्गेम