अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवल्गतात् / अधिवल्गताद् / अधिवल्गतु
अधिवल्गताम्
अधिवल्गन्तु
मध्यम
अधिवल्गतात् / अधिवल्गताद् / अधिवल्ग
अधिवल्गतम्
अधिवल्गत
उत्तम
अधिवल्गानि
अधिवल्गाव
अधिवल्गाम