अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवल्गिष्यति
अधिवल्गिष्यतः
अधिवल्गिष्यन्ति
मध्यम
अधिवल्गिष्यसि
अधिवल्गिष्यथः
अधिवल्गिष्यथ
उत्तम
अधिवल्गिष्यामि
अधिवल्गिष्यावः
अधिवल्गिष्यामः