अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवल्गीत् / अध्यवल्गीद्
अध्यवल्गिष्टाम्
अध्यवल्गिषुः
मध्यम
अध्यवल्गीः
अध्यवल्गिष्टम्
अध्यवल्गिष्ट
उत्तम
अध्यवल्गिषम्
अध्यवल्गिष्व
अध्यवल्गिष्म