अधि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवल्गत् / अध्यवल्गद्
अध्यवल्गताम्
अध्यवल्गन्
मध्यम
अध्यवल्गः
अध्यवल्गतम्
अध्यवल्गत
उत्तम
अध्यवल्गम्
अध्यवल्गाव
अध्यवल्गाम