अधि + वन्द् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवन्द्येत
अधिवन्द्येयाताम्
अधिवन्द्येरन्
मध्यम
अधिवन्द्येथाः
अधिवन्द्येयाथाम्
अधिवन्द्येध्वम्
उत्तम
अधिवन्द्येय
अधिवन्द्येवहि
अधिवन्द्येमहि