अधि + वन्द् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवन्दिष्यत
अध्यवन्दिष्येताम्
अध्यवन्दिष्यन्त
मध्यम
अध्यवन्दिष्यथाः
अध्यवन्दिष्येथाम्
अध्यवन्दिष्यध्वम्
उत्तम
अध्यवन्दिष्ये
अध्यवन्दिष्यावहि
अध्यवन्दिष्यामहि