अधि + वन्द् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवन्दिता
अधिवन्दितारौ
अधिवन्दितारः
मध्यम
अधिवन्दितासे
अधिवन्दितासाथे
अधिवन्दिताध्वे
उत्तम
अधिवन्दिताहे
अधिवन्दितास्वहे
अधिवन्दितास्महे