अधि + वन्द् धातुरूपाणि

वदिँ अभिवादनस्तुत्योः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवन्दते
अधिवन्देते
अधिवन्दन्ते
मध्यम
अधिवन्दसे
अधिवन्देथे
अधिवन्दध्वे
उत्तम
अधिवन्दे
अधिवन्दावहे
अधिवन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिववन्दे
अधिववन्दाते
अधिववन्दिरे
मध्यम
अधिववन्दिषे
अधिववन्दाथे
अधिववन्दिध्वे
उत्तम
अधिववन्दे
अधिववन्दिवहे
अधिववन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवन्दिता
अधिवन्दितारौ
अधिवन्दितारः
मध्यम
अधिवन्दितासे
अधिवन्दितासाथे
अधिवन्दिताध्वे
उत्तम
अधिवन्दिताहे
अधिवन्दितास्वहे
अधिवन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवन्दिष्यते
अधिवन्दिष्येते
अधिवन्दिष्यन्ते
मध्यम
अधिवन्दिष्यसे
अधिवन्दिष्येथे
अधिवन्दिष्यध्वे
उत्तम
अधिवन्दिष्ये
अधिवन्दिष्यावहे
अधिवन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवन्दताम्
अधिवन्देताम्
अधिवन्दन्ताम्
मध्यम
अधिवन्दस्व
अधिवन्देथाम्
अधिवन्दध्वम्
उत्तम
अधिवन्दै
अधिवन्दावहै
अधिवन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यवन्दत
अध्यवन्देताम्
अध्यवन्दन्त
मध्यम
अध्यवन्दथाः
अध्यवन्देथाम्
अध्यवन्दध्वम्
उत्तम
अध्यवन्दे
अध्यवन्दावहि
अध्यवन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवन्देत
अधिवन्देयाताम्
अधिवन्देरन्
मध्यम
अधिवन्देथाः
अधिवन्देयाथाम्
अधिवन्देध्वम्
उत्तम
अधिवन्देय
अधिवन्देवहि
अधिवन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवन्दिषीष्ट
अधिवन्दिषीयास्ताम्
अधिवन्दिषीरन्
मध्यम
अधिवन्दिषीष्ठाः
अधिवन्दिषीयास्थाम्
अधिवन्दिषीध्वम्
उत्तम
अधिवन्दिषीय
अधिवन्दिषीवहि
अधिवन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यवन्दिष्ट
अध्यवन्दिषाताम्
अध्यवन्दिषत
मध्यम
अध्यवन्दिष्ठाः
अध्यवन्दिषाथाम्
अध्यवन्दिढ्वम्
उत्तम
अध्यवन्दिषि
अध्यवन्दिष्वहि
अध्यवन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यवन्दिष्यत
अध्यवन्दिष्येताम्
अध्यवन्दिष्यन्त
मध्यम
अध्यवन्दिष्यथाः
अध्यवन्दिष्येथाम्
अध्यवन्दिष्यध्वम्
उत्तम
अध्यवन्दिष्ये
अध्यवन्दिष्यावहि
अध्यवन्दिष्यामहि