अधि + वन्द् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिवन्दिष्यते
अधिवन्दिष्येते
अधिवन्दिष्यन्ते
मध्यम
अधिवन्दिष्यसे
अधिवन्दिष्येथे
अधिवन्दिष्यध्वे
उत्तम
अधिवन्दिष्ये
अधिवन्दिष्यावहे
अधिवन्दिष्यामहे