अधि + वन्द् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यवन्दत
अध्यवन्देताम्
अध्यवन्दन्त
मध्यम
अध्यवन्दथाः
अध्यवन्देथाम्
अध्यवन्दध्वम्
उत्तम
अध्यवन्दे
अध्यवन्दावहि
अध्यवन्दामहि