अधि + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिमुञ्च्येत
अधिमुञ्च्येयाताम्
अधिमुञ्च्येरन्
मध्यम
अधिमुञ्च्येथाः
अधिमुञ्च्येयाथाम्
अधिमुञ्च्येध्वम्
उत्तम
अधिमुञ्च्येय
अधिमुञ्च्येवहि
अधिमुञ्च्येमहि