अधि + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिमुञ्चिता
अधिमुञ्चितारौ
अधिमुञ्चितारः
मध्यम
अधिमुञ्चितासे
अधिमुञ्चितासाथे
अधिमुञ्चिताध्वे
उत्तम
अधिमुञ्चिताहे
अधिमुञ्चितास्वहे
अधिमुञ्चितास्महे