अधि + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिमुञ्चिषीष्ट
अधिमुञ्चिषीयास्ताम्
अधिमुञ्चिषीरन्
मध्यम
अधिमुञ्चिषीष्ठाः
अधिमुञ्चिषीयास्थाम्
अधिमुञ्चिषीध्वम्
उत्तम
अधिमुञ्चिषीय
अधिमुञ्चिषीवहि
अधिमुञ्चिषीमहि