अधि + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यमुञ्चिष्ट
अध्यमुञ्चिषाताम्
अध्यमुञ्चिषत
मध्यम
अध्यमुञ्चिष्ठाः
अध्यमुञ्चिषाथाम्
अध्यमुञ्चिढ्वम्
उत्तम
अध्यमुञ्चिषि
अध्यमुञ्चिष्वहि
अध्यमुञ्चिष्महि