अधि + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिमङ्खिषीष्ट
अधिमङ्खिषीयास्ताम्
अधिमङ्खिषीरन्
मध्यम
अधिमङ्खिषीष्ठाः
अधिमङ्खिषीयास्थाम्
अधिमङ्खिषीध्वम्
उत्तम
अधिमङ्खिषीय
अधिमङ्खिषीवहि
अधिमङ्खिषीमहि